胎藏梵字真言卷下

失譯

力三昧 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifa sa me SD-D7C4.giftri sa me SD-D7C4.gifsa ma ye svā hā SD-D5B4.gif

法界生 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifdha rma dha tu SD-D7C4.gifsva bha va ko haṃ SD-D5B4.gif

法輪 。

na maḥ sa ma nta va jra ṇaṃ SD-D7C4.gifva jra tma ko haṃ

大惠刀 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifma hā kha dbha bi ra ja SD-D7C4.gifdha rma saṃ da rśa ka sa ha ja SD-D7C4.gifsa tkā ya da ṣṭi cche da ka SD-D7C4.gifta thā ga tā bi mu kti ni rja ta SD-D7C4.gifbi rā ga dha rma ni rja ta hūṃ SD-D5B4.gif

法螺 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaṃ SD-D5B4.gif

蓮花 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaḥ SD-D5B4.gif

金剛大惠 。

na maḥ sa ma nta va jra ṇaṃ hūṃ SD-D5B4.gif

如來頂 。

na maḥ sa ma nta bu ddhā nāṃ hūṃ hūṃ SD-D5B4.gif

毫相 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaḥ haṃ jaḥ SD-D5B4.gif

大鉢 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifbhaḥ SD-D5B4.gif

施無畏 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa rva thā SD-D7C4.gifji na ji na bha ya nā śa na SD-D7C4.gifsvā hā SD-D5B4.gif

與願 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifva ra da va jra tma ka svā hā SD-D5B4.gif

怖魔 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifma hā va mi va ti SD-D7C4.gifda śa va lo dbha ve SD-D7C4.gifma hā me trya bhya dga ta svā hā SD-D5B4.gif

悲生願 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifga ga na va ta la kṣa ṇa SD-D7C4.gifka ru ḍo ma ya SD-D7C4.gifta thā ga ta ca kṣuḥ SD-D7C4.gifsvā hā SD-D5B4.gif

索 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhe he ma hā pā śa SD-D7C4.gifpra sa rau dā rya sa tva dha tu bi mo ha ka SD-D7C4.gifta thā ga tā dhi mu kti ni rja ta SD-D7C4.gifsvā hā SD-D5B4.gif

鉤 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaḥ sa rva trā pra ti ha te SD-D7C4.gifta thā ga tā ku śā SD-D7C4.gifbo dhi ca rya pa ri pū ra ka SD-D7C4.gifsvā hā SD-D5B4.gif

如來心 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifjñā no dbha va SD-D7C4.gifsvā hā SD-D5B4.gif

臍 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifa mṛ to dbha va svā hā SD-D5B4.gif

腰 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifta thā ga tā saṃ bha va svā hā SD-D5B4.gif

藏 。

na maḥ sa rva ta thā ga te bhyaḥ raṃ raṃ raḥ raḥ svā hā SD-D5B4.gif

大結界 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifle bu pu ri bi ku ri bi ku ri svā hā SD-D5B4.gif

無堪忍大護 。

na maḥ sa rva ta thā ga te bhyaḥ SD-D7C4.gifsa rva bha ya bi ga te bhyaḥ SD-D7C4.gifbi śva mu khe bhyaḥ sa rva □ kṣa maṃ hā va le SD-D7C4.gifsa rva ta thā ga tā pu rye ni rja te SD-D5B4.gifhūṃ hūṃ tra ṭ SD-D7C4.gifa pra ti ha te SD-D7C4.gifsvā hā SD-D5B4.gif

普光 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifjvā lā ma li ni SD-D7C4.gifta thā ga tā rcṇi SD-D7C4.gifsvā hā SD-D5B4.gif

如來甲 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifpra ca ṇḍa va jra jvā la SD-D7C4.gifbi sphu ra hūṃ SD-D5B4.gif

如來舌 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifta thā ga tā ji hva sa tya dha rma pra ti ṣṭi ta SD-D7C4.gifsvā hā SD-D5B4.gif

如來語 。

ta thā ga ta va ktra SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifta thā ga tā ma hā va ktra bi śva ja na ma ho da ya SD-D7C4.gifsvā hā SD-D5B4.gif

如來牙 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifta thā ga tā daṃ ṣṭra SD-D7C4.gifra sā gra SD-D7C4.gifsaṃ prā pa ka SD-D7C4.gifsa rva ta thā ga tā SD-D7C4.gifbi ṣa ya saṃ bha va svā hā SD-D5B4.gif

如來辯說 。

pra ti saṃ bi mu dra SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifa ci ntya dbhu ta SD-D7C4.gifrū pa va ksa sa ma nta pra SD-D7C4.gifpta bi śu ddhā sva ra svā hā SD-D5B4.gif

如來十力 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifda śa va loṃ ga dha ra SD-D7C4.gifhūṃ saṃ jaṃ SD-D7C4.gifsvā hā SD-D5B4.gif

如來念處 。

smṛ tyu pa sva na na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifta thā ga ta smṛ ti SD-D7C4.gifsa tva hi tvā bhya dga ti SD-D7C4.gifga ga na sa mā sa ma SD-D7C4.gifsvā hā SD-D5B4.gif

平等開悟 。

sa ma ntā bo dhī ni na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa rva dha rma sa ma ntā prā pta SD-D7C4.gifta thā ga to nu ga ta SD-D7C4.gifsvā hā SD-D5B4.gif

如來昧 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa ma ntā nu ga ta bi ra ja dha rma ni rja ta ma hā ma hā svā hā SD-D7C4.gif

慈氏菩薩 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifa ji taṃ ja ya sa rva sa tvā śa ya nu ga ta svā hā SD-D5B4.gif

虛空藏 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifā kā śa sa ma tā nu ga ta bi ci trāṃ va ra dha ra svā hā SD-D5B4.gif

除蓋障 。

na maḥ sa ma nta bu ddhā nāṃ āḥ sa rva hi tā bhyu dga ta traṃ traṃ raṃ raṃ svā hā SD-D5B4.gif

觀自在 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa rva ta thā ga tā va lo ki ta ka ru ṇa ma ya ra ra ra hūṃ jaḥ svā hā SD-D5B4.gif

得大勢至 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifjaṃ jaṃ saḥ SD-D7C4.gifsvā hā SD-D5B4.gif

多羅菩薩 。

na maḥ sa ma nta bu ddhā nāṃ tā re tā ri ṇi SD-D7C4.gifka ru ṇe dbha ve svā hā SD-D5B4.gif

毘俱胝 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa rva bha ya trā sa ni SD-D7C4.gifhūṃ spha ṭ ya SD-D7C4.gifsvā hā SD-D5B4.gif

白處尊 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifta thā ga ta bi ṣa ya sa bha ve SD-D7C4.gifpa dma mā li ni SD-D7C4.gifsvā hā SD-D5B4.gif

何耶 [(薩-文+(立-一))/木]# 哩婆 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhūṃ kha da ya ḍhaṃ ja spha ṭ ya SD-D7C4.gifsvā hā SD-D5B4.gif

地藏菩薩 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifha ha ha su ta nu SD-D7C4.gifsvā hā SD-D7C4.gif

曼珠室哩 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhe he ku mā ra ka SD-D7C4.gifbi mu kti pa thā svi ta SD-D7C4.gifsma ra sma ra SD-D7C4.gifpra ti jñāṃ SD-D7C4.gifsvā hā SD-D5B4.gif

光網菩薩 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhe he ku mā ra SD-D7C4.gifmā ya ga ta sva hā bhā va svi ta SD-D7C4.gifsvā hā SD-D5B4.gif

無垢光 。

na maḥ sa ma nta bu ddhā nāṃ hā ku mā ra SD-D7C4.gifbi ci tra ga ti ku mā ra SD-D7C4.gifma nu sma ra SD-D7C4.gifsvā hā SD-D5B4.gif

計設尼 。

na maḥ sa ma nta bu ddhā nāṃ he he ku mā ri ke SD-D7C4.gifda yā jñā nāṃ SD-D7C4.gifsma ra pra ti jñā svā hā SD-D5B4.gif

烏波計始儞 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifbhi nda ya jñā naṃ SD-D7C4.gifhe ku mā ri ke SD-D7C4.gifsvā hā SD-D5B4.gif

地惠幢 。

va su ma tyā SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhe sma ra jñā na ka tu SD-D7C4.gifsvā hā SD-D5B4.gif

請召童子 。

a ka rṣa ye na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifa ka rṣa ya SD-D7C4.gifsa rva ku ru ā jñā SD-D7C4.gifku mā □ SD-D7C4.gifsvā hā SD-D5B4.gif

不思議童子 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifā □ nī ye SD-D7C4.gifsvā hā SD-D5B4.gif

大愛樂 。 亦名除疑怪 。

ko ku ha li SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifbi ma ti cche da ka SD-D7C4.gifsvā hā SD-D5B4.gif

施無畏 。

na maḥ sa ma nta bu ddhā nāṃ ā bha ya da da SD-D7C4.gifsvā hā SD-D5B4.gif

除惡趣 。

na maḥ sa ma nta bu ddhā nāṃ a bhyu ddha ra ṇi sa tvā dhā tuṃ SD-D7C4.gifsvā hā SD-D5B4.gif

救護惠 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhe ma hā ma ha sma ra pra ti jñāṃ SD-D7C4.gifsvā hā SD-D5B4.gif

大慈生 。

na maḥ sa ma nta bu ddhā nāṃ sva ce to dga ta svā hā SD-D5B4.gif

悲施潤 。

na maḥ sa ma nta bu ddhā nāṃ ka ru ṇḍe mre ḍi ta svā hā SD-D5B4.gif

除一切熱惱 。

na maḥ sa ma nta bu ddhā nāṃ he va ra da va ra prā pta svā hā SD-D5B4.gif

不思議惠 。

na maḥ sa ma nta bu ddhā nāṃ sa rvā śā pa ri pū ra ka svā hā SD-D5B4.gif

地藏旗 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifha ha ha bi sma yo svā hā SD-D5B4.gif

寶處 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhe ma hā ma ha SD-D7C4.gifsvā hā SD-D5B4.gif

寶手 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifra ḍo □ hā SD-D5B4.gif

持地 。

na maḥ sa ma nta bu ddhā nāṃ dha ra ṇiṃ dha ra SD-D7C4.gifsvā hā SD-D5B4.gif

寶印手 。

na ra sa ma nta bu ddhā nāṃ SD-D7C4.gifra tna ni ji ta SD-D7C4.gifsvā hā SD-D5B4.gif

堅固意 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifva jra saṃ bha va SD-D7C4.gifsvā hā SD-D5B4.gif

虛空無垢 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifga ga nā nta go ca ra SD-D7C4.gifsvā hā SD-D5B4.gif

虛空惠 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifca kra va rtti SD-D7C4.gifsvā hā SD-D5B4.gif

蓮花印 。

ku va la ya svā hā SD-D7C4.gifmu drā pū rva tkiṃ ci di ṣa dvi ka si ta SD-D5B4.gif

清淨惠 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifdha rma saṃ bha va svā hā SD-D5B4.gif

行惠 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifpa dma la ya SD-D7C4.gifsvā hā SD-D5B4.gif

同前 。

va jra sli ra bu ddheḥ SD-D7C4.gifpū rva va tma tra SD-D5B4.gif

金剛手 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifva jra ka ra SD-D7C4.gifsvā hā SD-D5B4.gif

執金剛 。

na maḥ sa ma nta va jra ṇaṃ ca ṇḍa □ ro ṣa □

金剛拳 。

na maḥ sa ma nta va jra ṇa SD-D7C4.gifspho ṭa ya va jra saṃ bha ve SD-D7C4.gifsvā hā SD-D5B4.gif

無能勝 。

na maḥ sa ma nta va jra ṇaṃ SD-D7C4.gifdu rva rṣa ma hā ro ṣa ṇa SD-D7C4.gifkha da ya sa rvāṃ sta thā ga rā jñāṃ ku ru SD-D7C4.gifsvā hā SD-D5B4.gif

阿毘目佉 。

na maḥ sa ma nta va jra ṇaṃ SD-D7C4.gifhe a bhi mu kha ma hā pra ca ṇḍa SD-D7C4.gifkha da ya kiṃ ca ra ya si SD-D7C4.gifsa ma ya ma nu sma ra svā hā SD-D5B4.gif

釋迦牟尼鉢 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa rva klo śa ni sū da na SD-D7C4.gifsa rva dha rma va śi rā prā pta SD-D7C4.gifga ga na sa mā sa ma svā hā SD-D5B4.gif

一切佛頂 。

na maḥ sa ma nta bu ddho nāṃ SD-D7C4.gifvaṃ vaṃ hūṃ hūṃ hūṃ pha ṭ svā hā SD-D5B4.gif

阿修羅 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifga ra la yaṃ svā hā SD-D5B4.gif

乾闥婆 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifbi śu ddhā svā ra ra va hi ni SD-D7C4.gifsvā hā SD-D5B4.gif

藥叉 。

ya kṣa SD-D7C4.gifna maḥ sa ma nta ba ddhā nāṃ SD-D7C4.gifya kṣe śva ra SD-D7C4.gifsvā hā SD-D5B4.gif

藥叉女 。

ya kṣi ṇī ya kṣa bi dyā dha ri SD-D7C4.gifsvā hā SD-D5B4.gif

毘舍遮 。

bi śā cā nāṃ SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifpi śā ca ga ni SD-D7C4.gifsvā hā SD-D5B4.gif

毘舍𨑤 。

pi śā cī SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifpi ci pi ci SD-D5B4.gifsvā hā SD-D5B4.gif

一切執曜 。

sa rva gra ha SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifgra hai śva rya

一切宿命 。

sa rva ma kṣa trā SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifma kṣa tra ni rjya da nī ye SD-D7C4.gifsvā hā SD-D5B4.gif

諸羅剎娑 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifrā kṣa sā dhi pa ra ye SD-D7C4.gifsvā hā SD-D5B4.gif

諸荼吉尼 。

nū ki nī SD-D7C4.gifna maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhrī haḥ svā hā SD-D5B4.gif

字輪 。

第五卷 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifa SD-D5B4.gif

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa SD-D5B4.gif

na maḥ sa ma nta va jra ṇaṃ SD-D7C4.gifva SD-D5B4.gif

ka kha ga gha SD-D7C4.gifca ccha ja rū SD-D5B4.gif

ṭa ṭha nu ḍha SD-D7C4.gifta thā da dha SD-D5B4.gif

pa pha ba bha SD-D7C4.gifya ra la va

śa ṣa sa ha SD-D7C4.gifkṣa SD-D5B4.gif

短呼皆 giai 上聲 。 此一轉 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifā SD-D5B4.gif

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsā SD-D5B4.gif

na maḥ sa ma nta va jra ṇaṃ SD-D7C4.gifvā

ka kha ga gha SD-D7C4.gifca ccha ja jha SD-D7C4.gif

ṭa ṭha nu ḍha SD-D7C4.gifta thā da dha SD-D7C4.gif

pa pha ba bha SD-D7C4.gifya ra la va SD-D7C4.gif

śa ṣa sa ha kṣa SD-D5B4.gif

長呼也 。 此去聲 。 右此一轉 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaṃ SD-D5B4.gif

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsaṃ SD-D5B4.gif

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifvaṃ

kaṃ khaṃ gaṃ ghaṃ SD-D7C4.gifcaṃ cchaṃ jaṃ jhaṃ SD-D7C4.gif

ṭaṃ ṭhaṃ nuṃ phaṃ SD-D7C4.giftaṃ thaṃ daṃ dhaṃ SD-D7C4.gif

paṃ phaṃ baṃ ḍhaṃ SD-D7C4.gifyaṃ raṃ laṃ vaṃ SD-D7C4.gif

śaṃ ṣya saṃ haṃ kṣaṃ SD-D5B4.gif

第一轉 。 皆帶右此一轉 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaḥ SD-D5B4.gif

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsaḥ SD-D5B4.gif

na maḥ sa ma nta va jra ṇaṃ vaḥ SD-D5B4.gif

kaḥ khaḥ gaḥ ghaḥ SD-D7C4.gifcaḥ cchaḥ jaḥ jhaḥ SD-D7C4.gif

ṭaḥ ṭhaḥ ḍaḥ bhaḥ SD-D7C4.giftaḥ thaḥ daḥ dhaḥ SD-D7C4.gif

paḥ phaḥ baḥ bhaḥ SD-D7C4.gifyaḥ raḥ laḥ vaḥ SD-D7C4.gif

śaḥ ṣaḥ saḥ haḥ kṣaḥ SD-D5B4.gif

聲呼 。 皆入右一轉 。

ī i u ū e ai o au SD-D5B4.gif

ṭa jhe ṇa na ma SD-D7C4.gifṭā ñā ṇā nā mā

ṅaṃ jhe ṇaṃ naṃ maṃ SD-D7C4.gifṭaḥ ñaḥ ṇaḥ naḥ maḥ

大真言王 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifa sa mā pta SD-D7C4.gifdha rma dhā tu

SD-D7C4.gifga tiṃ ga tā nāṃ sa rva thā SD-D7C4.gif

āṃ khaṃ aṃ aḥ

saṃ saḥ SD-D7C4.gifhaṃ haḥ SD-D7C4.gifraṃ raḥ SD-D7C4.gifvaṃ vaḥ SD-D7C4.gifsvā hā SD-D5B4.gif

hūṃ raṃ raḥ SD-D7C4.gifhra haḥ SD-D7C4.gifsvā hā SD-D5B4.gifraṃ raḥ svā hā SD-D5B4.gif

□□□生 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifraṃ raḥ svā hā SD-D5B4.gif

金剛不壞 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifvaṃ vaḥ svā hā SD-D5B4.gif

蓮花藏 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsaṃ saḥ svā hā SD-D5B4.gif

萬德莊嚴 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifhaṃ haḥ svā hā SD-D5B4.gif

一切支分生 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaṃ aḥ svā hā SD-D5B4.gif

世尊陀羅尼 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifbu ddhā dhā ra ṇi SD-D7C4.gifdhā ra ya sa rvaṃ SD-D7C4.gifbha ga va ti SD-D7C4.gifā kā ra va ti SD-D7C4.gifsa ma ye svā hā SD-D5B4.gif

法住真言 。

na maḥ sa na nta bu ddhā nāṃ SD-D7C4.gifāḥ ve da vi de SD-D7C4.gifsvā hā SD-D5B4.gif

迅疾持真言 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifma hā yo ga yo gi ni SD-D7C4.gifyo ge śva ri SD-D7C4.gifkhaṃ ja rī ke SD-D7C4.gifsvā hā SD-D5B4.gif

百光通照 。 下第六卷 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifaṃ SD-D5B4.gif

加持句真言 。

na maḥ sa ma nta bu ddhā nāṃ SD-D7C4.gifsa rva thā śiṃ śiṃ SD-D7C4.giftraṃ traṃ guṃ guṃ SD-D7C4.gifdha raṃ dha raṃ SD-D7C4.gifsphā pa ya sphā pa ya SD-D7C4.gifbu ddhā sa tya va dha rma sa tya vā SD-D7C4.gifksaṃ gha sa tya ka vā svā ka vā hūṃ hūṃ □ bi de SD-D7C4.gifsvā hā SD-D5B4.gifṭha SD-D5B4.gifsa mā pta SD-D5B4.gifṭha SD-D7C4.gif

胎藏梵字真言卷下


古文 古Cổ 文Văn Góp Ý
AAA      
  Quyển: 1 2